राघयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राघयितव्यः
राघयितव्यौ
राघयितव्याः
ಸಂಬೋಧನ
राघयितव्य
राघयितव्यौ
राघयितव्याः
ದ್ವಿತೀಯಾ
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
ತೃತೀಯಾ
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
ಚತುರ್ಥೀ
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
ಪಂಚಮೀ
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
ಷಷ್ಠೀ
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
ಸಪ್ತಮೀ
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राघयितव्यः
राघयितव्यौ
राघयितव्याः
ಸಂಬೋಧನ
राघयितव्य
राघयितव्यौ
राघयितव्याः
ದ್ವಿತೀಯಾ
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
ತೃತೀಯಾ
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
ಚತುರ್ಥೀ
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
ಪಂಚಮೀ
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
ಷಷ್ಠೀ
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
ಸಪ್ತಮೀ
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु


ಇತರರು