राघयितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
राघयितव्यः
राघयितव्यौ
राघयितव्याः
ସମ୍ବୋଧନ
राघयितव्य
राघयितव्यौ
राघयितव्याः
ଦ୍ୱିତୀୟା
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
ତୃତୀୟା
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
ଚତୁର୍ଥୀ
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
ପଞ୍ଚମୀ
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
ଷଷ୍ଠୀ
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
ସପ୍ତମୀ
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
राघयितव्यः
राघयितव्यौ
राघयितव्याः
ସମ୍ବୋଧନ
राघयितव्य
राघयितव्यौ
राघयितव्याः
ଦ୍ୱିତୀୟା
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
ତୃତୀୟା
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
ଚତୁର୍ଥୀ
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
ପଞ୍ଚମୀ
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
ଷଷ୍ଠୀ
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
ସପ୍ତମୀ
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु
ଅନ୍ୟ