राघणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राघणीयः
राघणीयौ
राघणीयाः
ಸಂಬೋಧನ
राघणीय
राघणीयौ
राघणीयाः
ದ್ವಿತೀಯಾ
राघणीयम्
राघणीयौ
राघणीयान्
ತೃತೀಯಾ
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
ಚತುರ್ಥೀ
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
ಪಂಚಮೀ
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
ಷಷ್ಠೀ
राघणीयस्य
राघणीययोः
राघणीयानाम्
ಸಪ್ತಮೀ
राघणीये
राघणीययोः
राघणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राघणीयः
राघणीयौ
राघणीयाः
ಸಂಬೋಧನ
राघणीय
राघणीयौ
राघणीयाः
ದ್ವಿತೀಯಾ
राघणीयम्
राघणीयौ
राघणीयान्
ತೃತೀಯಾ
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
ಚತುರ್ಥೀ
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
ಪಂಚಮೀ
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
ಷಷ್ಠೀ
राघणीयस्य
राघणीययोः
राघणीयानाम्
ಸಪ್ತಮೀ
राघणीये
राघणीययोः
राघणीयेषु


ಇತರರು