राघणीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
राघणीयम्
राघणीये
राघणीयानि
ସମ୍ବୋଧନ
राघणीय
राघणीये
राघणीयानि
ଦ୍ୱିତୀୟା
राघणीयम्
राघणीये
राघणीयानि
ତୃତୀୟା
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
ଚତୁର୍ଥୀ
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
ପଞ୍ଚମୀ
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
ଷଷ୍ଠୀ
राघणीयस्य
राघणीययोः
राघणीयानाम्
ସପ୍ତମୀ
राघणीये
राघणीययोः
राघणीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
राघणीयम्
राघणीये
राघणीयानि
ସମ୍ବୋଧନ
राघणीय
राघणीये
राघणीयानि
ଦ୍ୱିତୀୟା
राघणीयम्
राघणीये
राघणीयानि
ତୃତୀୟା
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
ଚତୁର୍ଥୀ
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
ପଞ୍ଚମୀ
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
ଷଷ୍ଠୀ
राघणीयस्य
राघणीययोः
राघणीयानाम्
ସପ୍ତମୀ
राघणीये
राघणीययोः
राघणीयेषु


ଅନ୍ୟ