राघणीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राघणीयम्
राघणीये
राघणीयानि
संबोधन
राघणीय
राघणीये
राघणीयानि
द्वितीया
राघणीयम्
राघणीये
राघणीयानि
तृतीया
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
चतुर्थी
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
पंचमी
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
षष्ठी
राघणीयस्य
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीये
राघणीययोः
राघणीयेषु
 
एक
द्वि
अनेक
प्रथमा
राघणीयम्
राघणीये
राघणीयानि
सम्बोधन
राघणीय
राघणीये
राघणीयानि
द्वितीया
राघणीयम्
राघणीये
राघणीयानि
तृतीया
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
चतुर्थी
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
पञ्चमी
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
षष्ठी
राघणीयस्य
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीये
राघणीययोः
राघणीयेषु


इतर