राघक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राघकः
राघकौ
राघकाः
ಸಂಬೋಧನ
राघक
राघकौ
राघकाः
ದ್ವಿತೀಯಾ
राघकम्
राघकौ
राघकान्
ತೃತೀಯಾ
राघकेण
राघकाभ्याम्
राघकैः
ಚತುರ್ಥೀ
राघकाय
राघकाभ्याम्
राघकेभ्यः
ಪಂಚಮೀ
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
ಷಷ್ಠೀ
राघकस्य
राघकयोः
राघकाणाम्
ಸಪ್ತಮೀ
राघके
राघकयोः
राघकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राघकः
राघकौ
राघकाः
ಸಂಬೋಧನ
राघक
राघकौ
राघकाः
ದ್ವಿತೀಯಾ
राघकम्
राघकौ
राघकान्
ತೃತೀಯಾ
राघकेण
राघकाभ्याम्
राघकैः
ಚತುರ್ಥೀ
राघकाय
राघकाभ्याम्
राघकेभ्यः
ಪಂಚಮೀ
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
ಷಷ್ಠೀ
राघकस्य
राघकयोः
राघकाणाम्
ಸಪ್ತಮೀ
राघके
राघकयोः
राघकेषु
ಇತರರು