राक्षसी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राक्षसी
राक्षस्यौ
राक्षस्यः
ಸಂಬೋಧನ
राक्षसि
राक्षस्यौ
राक्षस्यः
ದ್ವಿತೀಯಾ
राक्षसीम्
राक्षस्यौ
राक्षसीः
ತೃತೀಯಾ
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
ಚತುರ್ಥೀ
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
ಪಂಚಮೀ
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ಷಷ್ಠೀ
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
ಸಪ್ತಮೀ
राक्षस्याम्
राक्षस्योः
राक्षसीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राक्षसी
राक्षस्यौ
राक्षस्यः
ಸಂಬೋಧನ
राक्षसि
राक्षस्यौ
राक्षस्यः
ದ್ವಿತೀಯಾ
राक्षसीम्
राक्षस्यौ
राक्षसीः
ತೃತೀಯಾ
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
ಚತುರ್ಥೀ
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
ಪಂಚಮೀ
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ಷಷ್ಠೀ
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
ಸಪ್ತಮೀ
राक्षस्याम्
राक्षस्योः
राक्षसीषु


ಇತರರು