राक्षसी ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
राक्षसी
राक्षस्यौ
राक्षस्यः
ସମ୍ବୋଧନ
राक्षसि
राक्षस्यौ
राक्षस्यः
ଦ୍ୱିତୀୟା
राक्षसीम्
राक्षस्यौ
राक्षसीः
ତୃତୀୟା
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
ଚତୁର୍ଥୀ
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
ପଞ୍ଚମୀ
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ଷଷ୍ଠୀ
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
ସପ୍ତମୀ
राक्षस्याम्
राक्षस्योः
राक्षसीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
राक्षसी
राक्षस्यौ
राक्षस्यः
ସମ୍ବୋଧନ
राक्षसि
राक्षस्यौ
राक्षस्यः
ଦ୍ୱିତୀୟା
राक्षसीम्
राक्षस्यौ
राक्षसीः
ତୃତୀୟା
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
ଚତୁର୍ଥୀ
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
ପଞ୍ଚମୀ
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ଷଷ୍ଠୀ
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
ସପ୍ତମୀ
राक्षस्याम्
राक्षस्योः
राक्षसीषु


ଅନ୍ୟ