राक्षसी विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राक्षसी
राक्षस्यौ
राक्षस्यः
संबोधन
राक्षसि
राक्षस्यौ
राक्षस्यः
द्वितीया
राक्षसीम्
राक्षस्यौ
राक्षसीः
तृतीया
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
चतुर्थी
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
पंचमी
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
षष्ठी
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
सप्तमी
राक्षस्याम्
राक्षस्योः
राक्षसीषु
 
एक
द्वि
अनेक
प्रथमा
राक्षसी
राक्षस्यौ
राक्षस्यः
सम्बोधन
राक्षसि
राक्षस्यौ
राक्षस्यः
द्वितीया
राक्षसीम्
राक्षस्यौ
राक्षसीः
तृतीया
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
चतुर्थी
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
पञ्चमी
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
षष्ठी
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
सप्तमी
राक्षस्याम्
राक्षस्योः
राक्षसीषु


इतर