राक्षस ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
राक्षसम्
राक्षसे
राक्षसानि
ಸಂಬೋಧನ
राक्षस
राक्षसे
राक्षसानि
ದ್ವಿತೀಯಾ
राक्षसम्
राक्षसे
राक्षसानि
ತೃತೀಯಾ
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
ಚತುರ್ಥೀ
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
ಪಂಚಮೀ
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
ಷಷ್ಠೀ
राक्षसस्य
राक्षसयोः
राक्षसानाम्
ಸಪ್ತಮೀ
राक्षसे
राक्षसयोः
राक्षसेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
राक्षसम्
राक्षसे
राक्षसानि
ಸಂಬೋಧನ
राक्षस
राक्षसे
राक्षसानि
ದ್ವಿತೀಯಾ
राक्षसम्
राक्षसे
राक्षसानि
ತೃತೀಯಾ
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
ಚತುರ್ಥೀ
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
ಪಂಚಮೀ
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
ಷಷ್ಠೀ
राक्षसस्य
राक्षसयोः
राक्षसानाम्
ಸಪ್ತಮೀ
राक्षसे
राक्षसयोः
राक्षसेषु
ಇತರರು