राक्षस विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
राक्षसम्
राक्षसे
राक्षसानि
संबोधन
राक्षस
राक्षसे
राक्षसानि
द्वितीया
राक्षसम्
राक्षसे
राक्षसानि
तृतीया
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
चतुर्थी
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
पंचमी
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
षष्ठी
राक्षसस्य
राक्षसयोः
राक्षसानाम्
सप्तमी
राक्षसे
राक्षसयोः
राक्षसेषु
एक
द्वि
अनेक
प्रथमा
राक्षसम्
राक्षसे
राक्षसानि
सम्बोधन
राक्षस
राक्षसे
राक्षसानि
द्वितीया
राक्षसम्
राक्षसे
राक्षसानि
तृतीया
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
चतुर्थी
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
पञ्चमी
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
षष्ठी
राक्षसस्य
राक्षसयोः
राक्षसानाम्
सप्तमी
राक्षसे
राक्षसयोः
राक्षसेषु
इतर