रसाल विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रसालः
रसालौ
रसालाः
संबोधन
रसाल
रसालौ
रसालाः
द्वितीया
रसालम्
रसालौ
रसालान्
तृतीया
रसालेन
रसालाभ्याम्
रसालैः
चतुर्थी
रसालाय
रसालाभ्याम्
रसालेभ्यः
पंचमी
रसालात् / रसालाद्
रसालाभ्याम्
रसालेभ्यः
षष्ठी
रसालस्य
रसालयोः
रसालानाम्
सप्तमी
रसाले
रसालयोः
रसालेषु
 
एक
द्वि
अनेक
प्रथमा
रसालः
रसालौ
रसालाः
सम्बोधन
रसाल
रसालौ
रसालाः
द्वितीया
रसालम्
रसालौ
रसालान्
तृतीया
रसालेन
रसालाभ्याम्
रसालैः
चतुर्थी
रसालाय
रसालाभ्याम्
रसालेभ्यः
पञ्चमी
रसालात् / रसालाद्
रसालाभ्याम्
रसालेभ्यः
षष्ठी
रसालस्य
रसालयोः
रसालानाम्
सप्तमी
रसाले
रसालयोः
रसालेषु


इतर