रसा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रसा
रसे
रसाः
ಸಂಬೋಧನ
रसे
रसे
रसाः
ದ್ವಿತೀಯಾ
रसाम्
रसे
रसाः
ತೃತೀಯಾ
रसया
रसाभ्याम्
रसाभिः
ಚತುರ್ಥೀ
रसायै
रसाभ्याम्
रसाभ्यः
ಪಂಚಮೀ
रसायाः
रसाभ्याम्
रसाभ्यः
ಷಷ್ಠೀ
रसायाः
रसयोः
रसानाम्
ಸಪ್ತಮೀ
रसायाम्
रसयोः
रसासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रसा
रसे
रसाः
ಸಂಬೋಧನ
रसे
रसे
रसाः
ದ್ವಿತೀಯಾ
रसाम्
रसे
रसाः
ತೃತೀಯಾ
रसया
रसाभ्याम्
रसाभिः
ಚತುರ್ಥೀ
रसायै
रसाभ्याम्
रसाभ्यः
ಪಂಚಮೀ
रसायाः
रसाभ्याम्
रसाभ्यः
ಷಷ್ಠೀ
रसायाः
रसयोः
रसानाम्
ಸಪ್ತಮೀ
रसायाम्
रसयोः
रसासु


ಇತರರು