रसयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रसयितव्यः
रसयितव्यौ
रसयितव्याः
ಸಂಬೋಧನ
रसयितव्य
रसयितव्यौ
रसयितव्याः
ದ್ವಿತೀಯಾ
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
ತೃತೀಯಾ
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
ಚತುರ್ಥೀ
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
ಪಂಚಮೀ
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
ಷಷ್ಠೀ
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
ಸಪ್ತಮೀ
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रसयितव्यः
रसयितव्यौ
रसयितव्याः
ಸಂಬೋಧನ
रसयितव्य
रसयितव्यौ
रसयितव्याः
ದ್ವಿತೀಯಾ
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
ತೃತೀಯಾ
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
ಚತುರ್ಥೀ
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
ಪಂಚಮೀ
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
ಷಷ್ಠೀ
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
ಸಪ್ತಮೀ
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु


ಇತರರು