रसयितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रसयितव्यः
रसयितव्यौ
रसयितव्याः
ସମ୍ବୋଧନ
रसयितव्य
रसयितव्यौ
रसयितव्याः
ଦ୍ୱିତୀୟା
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
ତୃତୀୟା
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
ଚତୁର୍ଥୀ
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
ପଞ୍ଚମୀ
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
ଷଷ୍ଠୀ
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
ସପ୍ତମୀ
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रसयितव्यः
रसयितव्यौ
रसयितव्याः
ସମ୍ବୋଧନ
रसयितव्य
रसयितव्यौ
रसयितव्याः
ଦ୍ୱିତୀୟା
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
ତୃତୀୟା
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
ଚତୁର୍ଥୀ
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
ପଞ୍ଚମୀ
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
ଷଷ୍ଠୀ
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
ସପ୍ତମୀ
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु
ଅନ୍ୟ