रसयमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रसयमानः
रसयमानौ
रसयमानाः
संबोधन
रसयमान
रसयमानौ
रसयमानाः
द्वितीया
रसयमानम्
रसयमानौ
रसयमानान्
तृतीया
रसयमानेन
रसयमानाभ्याम्
रसयमानैः
चतुर्थी
रसयमानाय
रसयमानाभ्याम्
रसयमानेभ्यः
पंचमी
रसयमानात् / रसयमानाद्
रसयमानाभ्याम्
रसयमानेभ्यः
षष्ठी
रसयमानस्य
रसयमानयोः
रसयमानानाम्
सप्तमी
रसयमाने
रसयमानयोः
रसयमानेषु
 
एक
द्वि
अनेक
प्रथमा
रसयमानः
रसयमानौ
रसयमानाः
सम्बोधन
रसयमान
रसयमानौ
रसयमानाः
द्वितीया
रसयमानम्
रसयमानौ
रसयमानान्
तृतीया
रसयमानेन
रसयमानाभ्याम्
रसयमानैः
चतुर्थी
रसयमानाय
रसयमानाभ्याम्
रसयमानेभ्यः
पञ्चमी
रसयमानात् / रसयमानाद्
रसयमानाभ्याम्
रसयमानेभ्यः
षष्ठी
रसयमानस्य
रसयमानयोः
रसयमानानाम्
सप्तमी
रसयमाने
रसयमानयोः
रसयमानेषु


इतर