रसनीय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रसनीयः
रसनीयौ
रसनीयाः
ସମ୍ବୋଧନ
रसनीय
रसनीयौ
रसनीयाः
ଦ୍ୱିତୀୟା
रसनीयम्
रसनीयौ
रसनीयान्
ତୃତୀୟା
रसनीयेन
रसनीयाभ्याम्
रसनीयैः
ଚତୁର୍ଥୀ
रसनीयाय
रसनीयाभ्याम्
रसनीयेभ्यः
ପଞ୍ଚମୀ
रसनीयात् / रसनीयाद्
रसनीयाभ्याम्
रसनीयेभ्यः
ଷଷ୍ଠୀ
रसनीयस्य
रसनीययोः
रसनीयानाम्
ସପ୍ତମୀ
रसनीये
रसनीययोः
रसनीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रसनीयः
रसनीयौ
रसनीयाः
ସମ୍ବୋଧନ
रसनीय
रसनीयौ
रसनीयाः
ଦ୍ୱିତୀୟା
रसनीयम्
रसनीयौ
रसनीयान्
ତୃତୀୟା
रसनीयेन
रसनीयाभ्याम्
रसनीयैः
ଚତୁର୍ଥୀ
रसनीयाय
रसनीयाभ्याम्
रसनीयेभ्यः
ପଞ୍ଚମୀ
रसनीयात् / रसनीयाद्
रसनीयाभ्याम्
रसनीयेभ्यः
ଷଷ୍ଠୀ
रसनीयस्य
रसनीययोः
रसनीयानाम्
ସପ୍ତମୀ
रसनीये
रसनीययोः
रसनीयेषु
ଅନ୍ୟ