रविवासर ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रविवासरः
रविवासरौ
रविवासराः
ಸಂಬೋಧನ
रविवासर
रविवासरौ
रविवासराः
ದ್ವಿತೀಯಾ
रविवासरम्
रविवासरौ
रविवासरान्
ತೃತೀಯಾ
रविवासरेण
रविवासराभ्याम्
रविवासरैः
ಚತುರ್ಥೀ
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
ಪಂಚಮೀ
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ಷಷ್ಠೀ
रविवासरस्य
रविवासरयोः
रविवासराणाम्
ಸಪ್ತಮೀ
रविवासरे
रविवासरयोः
रविवासरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रविवासरः
रविवासरौ
रविवासराः
ಸಂಬೋಧನ
रविवासर
रविवासरौ
रविवासराः
ದ್ವಿತೀಯಾ
रविवासरम्
रविवासरौ
रविवासरान्
ತೃತೀಯಾ
रविवासरेण
रविवासराभ्याम्
रविवासरैः
ಚತುರ್ಥೀ
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
ಪಂಚಮೀ
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ಷಷ್ಠೀ
रविवासरस्य
रविवासरयोः
रविवासराणाम्
ಸಪ್ತಮೀ
रविवासरे
रविवासरयोः
रविवासरेषु