रविवासर ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रविवासरः
रविवासरौ
रविवासराः
ସମ୍ବୋଧନ
रविवासर
रविवासरौ
रविवासराः
ଦ୍ୱିତୀୟା
रविवासरम्
रविवासरौ
रविवासरान्
ତୃତୀୟା
रविवासरेण
रविवासराभ्याम्
रविवासरैः
ଚତୁର୍ଥୀ
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
ପଞ୍ଚମୀ
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ଷଷ୍ଠୀ
रविवासरस्य
रविवासरयोः
रविवासराणाम्
ସପ୍ତମୀ
रविवासरे
रविवासरयोः
रविवासरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रविवासरः
रविवासरौ
रविवासराः
ସମ୍ବୋଧନ
रविवासर
रविवासरौ
रविवासराः
ଦ୍ୱିତୀୟା
रविवासरम्
रविवासरौ
रविवासरान्
ତୃତୀୟା
रविवासरेण
रविवासराभ्याम्
रविवासरैः
ଚତୁର୍ଥୀ
रविवासराय
रविवासराभ्याम्
रविवासरेभ्यः
ପଞ୍ଚମୀ
रविवासरात् / रविवासराद्
रविवासराभ्याम्
रविवासरेभ्यः
ଷଷ୍ଠୀ
रविवासरस्य
रविवासरयोः
रविवासराणाम्
ସପ୍ତମୀ
रविवासरे
रविवासरयोः
रविवासरेषु