रवितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रवितव्यः
रवितव्यौ
रवितव्याः
ಸಂಬೋಧನ
रवितव्य
रवितव्यौ
रवितव्याः
ದ್ವಿತೀಯಾ
रवितव्यम्
रवितव्यौ
रवितव्यान्
ತೃತೀಯಾ
रवितव्येन
रवितव्याभ्याम्
रवितव्यैः
ಚತುರ್ಥೀ
रवितव्याय
रवितव्याभ्याम्
रवितव्येभ्यः
ಪಂಚಮೀ
रवितव्यात् / रवितव्याद्
रवितव्याभ्याम्
रवितव्येभ्यः
ಷಷ್ಠೀ
रवितव्यस्य
रवितव्ययोः
रवितव्यानाम्
ಸಪ್ತಮೀ
रवितव्ये
रवितव्ययोः
रवितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रवितव्यः
रवितव्यौ
रवितव्याः
ಸಂಬೋಧನ
रवितव्य
रवितव्यौ
रवितव्याः
ದ್ವಿತೀಯಾ
रवितव्यम्
रवितव्यौ
रवितव्यान्
ತೃತೀಯಾ
रवितव्येन
रवितव्याभ्याम्
रवितव्यैः
ಚತುರ್ಥೀ
रवितव्याय
रवितव्याभ्याम्
रवितव्येभ्यः
ಪಂಚಮೀ
रवितव्यात् / रवितव्याद्
रवितव्याभ्याम्
रवितव्येभ्यः
ಷಷ್ಠೀ
रवितव्यस्य
रवितव्ययोः
रवितव्यानाम्
ಸಪ್ತಮೀ
रवितव्ये
रवितव्ययोः
रवितव्येषु
ಇತರರು