रवमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रवमाणः
रवमाणौ
रवमाणाः
ಸಂಬೋಧನ
रवमाण
रवमाणौ
रवमाणाः
ದ್ವಿತೀಯಾ
रवमाणम्
रवमाणौ
रवमाणान्
ತೃತೀಯಾ
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
ಚತುರ್ಥೀ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
ಪಂಚಮೀ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
ಷಷ್ಠೀ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
ಸಪ್ತಮೀ
रवमाणे
रवमाणयोः
रवमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रवमाणः
रवमाणौ
रवमाणाः
ಸಂಬೋಧನ
रवमाण
रवमाणौ
रवमाणाः
ದ್ವಿತೀಯಾ
रवमाणम्
रवमाणौ
रवमाणान्
ತೃತೀಯಾ
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
ಚತುರ್ಥೀ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
ಪಂಚಮೀ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
ಷಷ್ಠೀ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
ಸಪ್ತಮೀ
रवमाणे
रवमाणयोः
रवमाणेषु


ಇತರರು