रवमाण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रवमाणः
रवमाणौ
रवमाणाः
ସମ୍ବୋଧନ
रवमाण
रवमाणौ
रवमाणाः
ଦ୍ୱିତୀୟା
रवमाणम्
रवमाणौ
रवमाणान्
ତୃତୀୟା
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
ଚତୁର୍ଥୀ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
ପଞ୍ଚମୀ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
ଷଷ୍ଠୀ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
ସପ୍ତମୀ
रवमाणे
रवमाणयोः
रवमाणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रवमाणः
रवमाणौ
रवमाणाः
ସମ୍ବୋଧନ
रवमाण
रवमाणौ
रवमाणाः
ଦ୍ୱିତୀୟା
रवमाणम्
रवमाणौ
रवमाणान्
ତୃତୀୟା
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
ଚତୁର୍ଥୀ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
ପଞ୍ଚମୀ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
ଷଷ୍ଠୀ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
ସପ୍ତମୀ
रवमाणे
रवमाणयोः
रवमाणेषु


ଅନ୍ୟ