रव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रवः
रवौ
रवाः
ಸಂಬೋಧನ
रव
रवौ
रवाः
ದ್ವಿತೀಯಾ
रवम्
रवौ
रवान्
ತೃತೀಯಾ
रवेण
रवाभ्याम्
रवैः
ಚತುರ್ಥೀ
रवाय
रवाभ्याम्
रवेभ्यः
ಪಂಚಮೀ
रवात् / रवाद्
रवाभ्याम्
रवेभ्यः
ಷಷ್ಠೀ
रवस्य
रवयोः
रवाणाम्
ಸಪ್ತಮೀ
रवे
रवयोः
रवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रवः
रवौ
रवाः
ಸಂಬೋಧನ
रव
रवौ
रवाः
ದ್ವಿತೀಯಾ
रवम्
रवौ
रवान्
ತೃತೀಯಾ
रवेण
रवाभ्याम्
रवैः
ಚತುರ್ಥೀ
रवाय
रवाभ्याम्
रवेभ्यः
ಪಂಚಮೀ
रवात् / रवाद्
रवाभ्याम्
रवेभ्यः
ಷಷ್ಠೀ
रवस्य
रवयोः
रवाणाम्
ಸಪ್ತಮೀ
रवे
रवयोः
रवेषु


ಇತರರು