रव विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रवः
रवौ
रवाः
संबोधन
रव
रवौ
रवाः
द्वितीया
रवम्
रवौ
रवान्
तृतीया
रवेण
रवाभ्याम्
रवैः
चतुर्थी
रवाय
रवाभ्याम्
रवेभ्यः
पंचमी
रवात् / रवाद्
रवाभ्याम्
रवेभ्यः
षष्ठी
रवस्य
रवयोः
रवाणाम्
सप्तमी
रवे
रवयोः
रवेषु
एक
द्वि
अनेक
प्रथमा
रवः
रवौ
रवाः
सम्बोधन
रव
रवौ
रवाः
द्वितीया
रवम्
रवौ
रवान्
तृतीया
रवेण
रवाभ्याम्
रवैः
चतुर्थी
रवाय
रवाभ्याम्
रवेभ्यः
पञ्चमी
रवात् / रवाद्
रवाभ्याम्
रवेभ्यः
षष्ठी
रवस्य
रवयोः
रवाणाम्
सप्तमी
रवे
रवयोः
रवेषु
इतर