रम्भमाण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रम्भमाणः
रम्भमाणौ
रम्भमाणाः
ಸಂಬೋಧನ
रम्भमाण
रम्भमाणौ
रम्भमाणाः
ದ್ವಿತೀಯಾ
रम्भमाणम्
रम्भमाणौ
रम्भमाणान्
ತೃತೀಯಾ
रम्भमाणेन
रम्भमाणाभ्याम्
रम्भमाणैः
ಚತುರ್ಥೀ
रम्भमाणाय
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
ಪಂಚಮೀ
रम्भमाणात् / रम्भमाणाद्
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
ಷಷ್ಠೀ
रम्भमाणस्य
रम्भमाणयोः
रम्भमाणानाम्
ಸಪ್ತಮೀ
रम्भमाणे
रम्भमाणयोः
रम्भमाणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रम्भमाणः
रम्भमाणौ
रम्भमाणाः
ಸಂಬೋಧನ
रम्भमाण
रम्भमाणौ
रम्भमाणाः
ದ್ವಿತೀಯಾ
रम्भमाणम्
रम्भमाणौ
रम्भमाणान्
ತೃತೀಯಾ
रम्भमाणेन
रम्भमाणाभ्याम्
रम्भमाणैः
ಚತುರ್ಥೀ
रम्भमाणाय
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
ಪಂಚಮೀ
रम्भमाणात् / रम्भमाणाद्
रम्भमाणाभ्याम्
रम्भमाणेभ्यः
ಷಷ್ಠೀ
रम्भमाणस्य
रम्भमाणयोः
रम्भमाणानाम्
ಸಪ್ತಮೀ
रम्भमाणे
रम्भमाणयोः
रम्भमाणेषु
ಇತರರು