रम्भक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रम्भकः
रम्भकौ
रम्भकाः
ಸಂಬೋಧನ
रम्भक
रम्भकौ
रम्भकाः
ದ್ವಿತೀಯಾ
रम्भकम्
रम्भकौ
रम्भकान्
ತೃತೀಯಾ
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
ಚತುರ್ಥೀ
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
ಪಂಚಮೀ
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
ಷಷ್ಠೀ
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
ಸಪ್ತಮೀ
रम्भके
रम्भकयोः
रम्भकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रम्भकः
रम्भकौ
रम्भकाः
ಸಂಬೋಧನ
रम्भक
रम्भकौ
रम्भकाः
ದ್ವಿತೀಯಾ
रम्भकम्
रम्भकौ
रम्भकान्
ತೃತೀಯಾ
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
ಚತುರ್ಥೀ
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
ಪಂಚಮೀ
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
ಷಷ್ಠೀ
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
ಸಪ್ತಮೀ
रम्भके
रम्भकयोः
रम्भकेषु


ಇತರರು