रम्बमाण ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
ସମ୍ବୋଧନ
रम्बमाण
रम्बमाणौ
रम्बमाणाः
ଦ୍ୱିତୀୟା
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
ତୃତୀୟା
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
ଚତୁର୍ଥୀ
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
ପଞ୍ଚମୀ
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
ଷଷ୍ଠୀ
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
ସପ୍ତମୀ
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रम्बमाणः
रम्बमाणौ
रम्बमाणाः
ସମ୍ବୋଧନ
रम्बमाण
रम्बमाणौ
रम्बमाणाः
ଦ୍ୱିତୀୟା
रम्बमाणम्
रम्बमाणौ
रम्बमाणान्
ତୃତୀୟା
रम्बमाणेन
रम्बमाणाभ्याम्
रम्बमाणैः
ଚତୁର୍ଥୀ
रम्बमाणाय
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
ପଞ୍ଚମୀ
रम्बमाणात् / रम्बमाणाद्
रम्बमाणाभ्याम्
रम्बमाणेभ्यः
ଷଷ୍ଠୀ
रम्बमाणस्य
रम्बमाणयोः
रम्बमाणानाम्
ସପ୍ତମୀ
रम्बमाणे
रम्बमाणयोः
रम्बमाणेषु
ଅନ୍ୟ