रमल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रमलः
रमलौ
रमलाः
ಸಂಬೋಧನ
रमल
रमलौ
रमलाः
ದ್ವಿತೀಯಾ
रमलम्
रमलौ
रमलान्
ತೃತೀಯಾ
रमलेन
रमलाभ्याम्
रमलैः
ಚತುರ್ಥೀ
रमलाय
रमलाभ्याम्
रमलेभ्यः
ಪಂಚಮೀ
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
ಷಷ್ಠೀ
रमलस्य
रमलयोः
रमलानाम्
ಸಪ್ತಮೀ
रमले
रमलयोः
रमलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रमलः
रमलौ
रमलाः
ಸಂಬೋಧನ
रमल
रमलौ
रमलाः
ದ್ವಿತೀಯಾ
रमलम्
रमलौ
रमलान्
ತೃತೀಯಾ
रमलेन
रमलाभ्याम्
रमलैः
ಚತುರ್ಥೀ
रमलाय
रमलाभ्याम्
रमलेभ्यः
ಪಂಚಮೀ
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
ಷಷ್ಠೀ
रमलस्य
रमलयोः
रमलानाम्
ಸಪ್ತಮೀ
रमले
रमलयोः
रमलेषु