रमल विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रमलः
रमलौ
रमलाः
संबोधन
रमल
रमलौ
रमलाः
द्वितीया
रमलम्
रमलौ
रमलान्
तृतीया
रमलेन
रमलाभ्याम्
रमलैः
चतुर्थी
रमलाय
रमलाभ्याम्
रमलेभ्यः
पंचमी
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
षष्ठी
रमलस्य
रमलयोः
रमलानाम्
सप्तमी
रमले
रमलयोः
रमलेषु
 
एक
द्वि
अनेक
प्रथमा
रमलः
रमलौ
रमलाः
सम्बोधन
रमल
रमलौ
रमलाः
द्वितीया
रमलम्
रमलौ
रमलान्
तृतीया
रमलेन
रमलाभ्याम्
रमलैः
चतुर्थी
रमलाय
रमलाभ्याम्
रमलेभ्यः
पञ्चमी
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
षष्ठी
रमलस्य
रमलयोः
रमलानाम्
सप्तमी
रमले
रमलयोः
रमलेषु