रममाण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रममाणः
रममाणौ
रममाणाः
ସମ୍ବୋଧନ
रममाण
रममाणौ
रममाणाः
ଦ୍ୱିତୀୟା
रममाणम्
रममाणौ
रममाणान्
ତୃତୀୟା
रममाणेन
रममाणाभ्याम्
रममाणैः
ଚତୁର୍ଥୀ
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
ପଞ୍ଚମୀ
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
ଷଷ୍ଠୀ
रममाणस्य
रममाणयोः
रममाणानाम्
ସପ୍ତମୀ
रममाणे
रममाणयोः
रममाणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रममाणः
रममाणौ
रममाणाः
ସମ୍ବୋଧନ
रममाण
रममाणौ
रममाणाः
ଦ୍ୱିତୀୟା
रममाणम्
रममाणौ
रममाणान्
ତୃତୀୟା
रममाणेन
रममाणाभ्याम्
रममाणैः
ଚତୁର୍ଥୀ
रममाणाय
रममाणाभ्याम्
रममाणेभ्यः
ପଞ୍ଚମୀ
रममाणात् / रममाणाद्
रममाणाभ्याम्
रममाणेभ्यः
ଷଷ୍ଠୀ
रममाणस्य
रममाणयोः
रममाणानाम्
ସପ୍ତମୀ
रममाणे
रममाणयोः
रममाणेषु


ଅନ୍ୟ