रभ् धातुरूपे - रभँ राभस्ये - भ्वादिः - कर्तरि प्रयोग आत्मनेपद
लट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार
एक
द्वि
अनेक
प्रथम
रभते
रभेते
रभन्ते
मध्यम
रभसे
रभेथे
रभध्वे
उत्तम
रभे
रभावहे
रभामहे
लिट् लकार
एक
द्वि
अनेक
प्रथम
रेभे
रेभाते
रेभिरे
मध्यम
रेभिषे
रेभाथे
रेभिध्वे
उत्तम
रेभे
रेभिवहे
रेभिमहे
लुट् लकार
एक
द्वि
अनेक
प्रथम
रब्धा
रब्धारौ
रब्धारः
मध्यम
रब्धासे
रब्धासाथे
रब्धाध्वे
उत्तम
रब्धाहे
रब्धास्वहे
रब्धास्महे
लृट् लकार
एक
द्वि
अनेक
प्रथम
रप्स्यते
रप्स्येते
रप्स्यन्ते
मध्यम
रप्स्यसे
रप्स्येथे
रप्स्यध्वे
उत्तम
रप्स्ये
रप्स्यावहे
रप्स्यामहे
लोट् लकार
एक
द्वि
अनेक
प्रथम
रभताम्
रभेताम्
रभन्ताम्
मध्यम
रभस्व
रभेथाम्
रभध्वम्
उत्तम
रभै
रभावहै
रभामहै
लङ् लकार
एक
द्वि
अनेक
प्रथम
अरभत
अरभेताम्
अरभन्त
मध्यम
अरभथाः
अरभेथाम्
अरभध्वम्
उत्तम
अरभे
अरभावहि
अरभामहि
विधिलिङ् लकार
एक
द्वि
अनेक
प्रथम
रभेत
रभेयाताम्
रभेरन्
मध्यम
रभेथाः
रभेयाथाम्
रभेध्वम्
उत्तम
रभेय
रभेवहि
रभेमहि
आशीर्लिङ लकार
एक
द्वि
अनेक
प्रथम
रप्सीष्ट
रम्प्सीयास्ताम्
रप्सीरन्
मध्यम
रप्सीष्ठाः
रम्प्सीयास्थाम्
रप्सीध्वम्
उत्तम
रम्प्सीय
रप्सीवहि
रप्सीमहि
लुङ् लकार
एक
द्वि
अनेक
प्रथम
अरब्ध
अरप्साताम्
अरप्सत
मध्यम
अरब्धाः
अरप्साथाम्
अरब्ध्वम्
उत्तम
अरप्सि
अरप्स्वहि
अरप्स्महि
लृङ् लकार
एक
द्वि
अनेक
प्रथम
अरप्स्यत
अरप्स्येताम्
अरप्स्यन्त
मध्यम
अरप्स्यथाः
अरप्स्येथाम्
अरप्स्यध्वम्
उत्तम
अरप्स्ये
अरप्स्यावहि
अरप्स्यामहि