रब्धव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रब्धव्यः
रब्धव्यौ
रब्धव्याः
ಸಂಬೋಧನ
रब्धव्य
रब्धव्यौ
रब्धव्याः
ದ್ವಿತೀಯಾ
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
ತೃತೀಯಾ
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
ಚತುರ್ಥೀ
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
ಪಂಚಮೀ
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
ಷಷ್ಠೀ
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
ಸಪ್ತಮೀ
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रब्धव्यः
रब्धव्यौ
रब्धव्याः
ಸಂಬೋಧನ
रब्धव्य
रब्धव्यौ
रब्धव्याः
ದ್ವಿತೀಯಾ
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
ತೃತೀಯಾ
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
ಚತುರ್ಥೀ
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
ಪಂಚಮೀ
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
ಷಷ್ಠೀ
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
ಸಪ್ತಮೀ
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु


ಇತರರು