रब्धव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रब्धव्यः
रब्धव्यौ
रब्धव्याः
ସମ୍ବୋଧନ
रब्धव्य
रब्धव्यौ
रब्धव्याः
ଦ୍ୱିତୀୟା
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
ତୃତୀୟା
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
ଚତୁର୍ଥୀ
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
ପଞ୍ଚମୀ
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
ଷଷ୍ଠୀ
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
ସପ୍ତମୀ
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रब्धव्यः
रब्धव्यौ
रब्धव्याः
ସମ୍ବୋଧନ
रब्धव्य
रब्धव्यौ
रब्धव्याः
ଦ୍ୱିତୀୟା
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
ତୃତୀୟା
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
ଚତୁର୍ଥୀ
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
ପଞ୍ଚମୀ
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
ଷଷ୍ଠୀ
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
ସପ୍ତମୀ
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु
ଅନ୍ୟ