रपित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रपितः
रपितौ
रपिताः
ಸಂಬೋಧನ
रपित
रपितौ
रपिताः
ದ್ವಿತೀಯಾ
रपितम्
रपितौ
रपितान्
ತೃತೀಯಾ
रपितेन
रपिताभ्याम्
रपितैः
ಚತುರ್ಥೀ
रपिताय
रपिताभ्याम्
रपितेभ्यः
ಪಂಚಮೀ
रपितात् / रपिताद्
रपिताभ्याम्
रपितेभ्यः
ಷಷ್ಠೀ
रपितस्य
रपितयोः
रपितानाम्
ಸಪ್ತಮೀ
रपिते
रपितयोः
रपितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रपितः
रपितौ
रपिताः
ಸಂಬೋಧನ
रपित
रपितौ
रपिताः
ದ್ವಿತೀಯಾ
रपितम्
रपितौ
रपितान्
ತೃತೀಯಾ
रपितेन
रपिताभ्याम्
रपितैः
ಚತುರ್ಥೀ
रपिताय
रपिताभ्याम्
रपितेभ्यः
ಪಂಚಮೀ
रपितात् / रपिताद्
रपिताभ्याम्
रपितेभ्यः
ಷಷ್ಠೀ
रपितस्य
रपितयोः
रपितानाम्
ಸಪ್ತಮೀ
रपिते
रपितयोः
रपितेषु
ಇತರರು