रपित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रपितः
रपितौ
रपिताः
संबोधन
रपित
रपितौ
रपिताः
द्वितीया
रपितम्
रपितौ
रपितान्
तृतीया
रपितेन
रपिताभ्याम्
रपितैः
चतुर्थी
रपिताय
रपिताभ्याम्
रपितेभ्यः
पंचमी
रपितात् / रपिताद्
रपिताभ्याम्
रपितेभ्यः
षष्ठी
रपितस्य
रपितयोः
रपितानाम्
सप्तमी
रपिते
रपितयोः
रपितेषु
एक
द्वि
अनेक
प्रथमा
रपितः
रपितौ
रपिताः
सम्बोधन
रपित
रपितौ
रपिताः
द्वितीया
रपितम्
रपितौ
रपितान्
तृतीया
रपितेन
रपिताभ्याम्
रपितैः
चतुर्थी
रपिताय
रपिताभ्याम्
रपितेभ्यः
पञ्चमी
रपितात् / रपिताद्
रपिताभ्याम्
रपितेभ्यः
षष्ठी
रपितस्य
रपितयोः
रपितानाम्
सप्तमी
रपिते
रपितयोः
रपितेषु
इतर