रन्धक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रन्धकः
रन्धकौ
रन्धकाः
संबोधन
रन्धक
रन्धकौ
रन्धकाः
द्वितीया
रन्धकम्
रन्धकौ
रन्धकान्
तृतीया
रन्धकेन
रन्धकाभ्याम्
रन्धकैः
चतुर्थी
रन्धकाय
रन्धकाभ्याम्
रन्धकेभ्यः
पंचमी
रन्धकात् / रन्धकाद्
रन्धकाभ्याम्
रन्धकेभ्यः
षष्ठी
रन्धकस्य
रन्धकयोः
रन्धकानाम्
सप्तमी
रन्धके
रन्धकयोः
रन्धकेषु
 
एक
द्वि
अनेक
प्रथमा
रन्धकः
रन्धकौ
रन्धकाः
सम्बोधन
रन्धक
रन्धकौ
रन्धकाः
द्वितीया
रन्धकम्
रन्धकौ
रन्धकान्
तृतीया
रन्धकेन
रन्धकाभ्याम्
रन्धकैः
चतुर्थी
रन्धकाय
रन्धकाभ्याम्
रन्धकेभ्यः
पञ्चमी
रन्धकात् / रन्धकाद्
रन्धकाभ्याम्
रन्धकेभ्यः
षष्ठी
रन्धकस्य
रन्धकयोः
रन्धकानाम्
सप्तमी
रन्धके
रन्धकयोः
रन्धकेषु


इतर