रन्ध ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रन्धः
रन्धौ
रन्धाः
ಸಂಬೋಧನ
रन्ध
रन्धौ
रन्धाः
ದ್ವಿತೀಯಾ
रन्धम्
रन्धौ
रन्धान्
ತೃತೀಯಾ
रन्धेन
रन्धाभ्याम्
रन्धैः
ಚತುರ್ಥೀ
रन्धाय
रन्धाभ्याम्
रन्धेभ्यः
ಪಂಚಮೀ
रन्धात् / रन्धाद्
रन्धाभ्याम्
रन्धेभ्यः
ಷಷ್ಠೀ
रन्धस्य
रन्धयोः
रन्धानाम्
ಸಪ್ತಮೀ
रन्धे
रन्धयोः
रन्धेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रन्धः
रन्धौ
रन्धाः
ಸಂಬೋಧನ
रन्ध
रन्धौ
रन्धाः
ದ್ವಿತೀಯಾ
रन्धम्
रन्धौ
रन्धान्
ತೃತೀಯಾ
रन्धेन
रन्धाभ्याम्
रन्धैः
ಚತುರ್ಥೀ
रन्धाय
रन्धाभ्याम्
रन्धेभ्यः
ಪಂಚಮೀ
रन्धात् / रन्धाद्
रन्धाभ्याम्
रन्धेभ्यः
ಷಷ್ಠೀ
रन्धस्य
रन्धयोः
रन्धानाम्
ಸಪ್ತಮೀ
रन्धे
रन्धयोः
रन्धेषु
ಇತರರು