रथोत्सव ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रथोत्सवः
रथोत्सवौ
रथोत्सवाः
ಸಂಬೋಧನ
रथोत्सव
रथोत्सवौ
रथोत्सवाः
ದ್ವಿತೀಯಾ
रथोत्सवम्
रथोत्सवौ
रथोत्सवान्
ತೃತೀಯಾ
रथोत्सवेन
रथोत्सवाभ्याम्
रथोत्सवैः
ಚತುರ್ಥೀ
रथोत्सवाय
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
ಪಂಚಮೀ
रथोत्सवात् / रथोत्सवाद्
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
ಷಷ್ಠೀ
रथोत्सवस्य
रथोत्सवयोः
रथोत्सवानाम्
ಸಪ್ತಮೀ
रथोत्सवे
रथोत्सवयोः
रथोत्सवेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रथोत्सवः
रथोत्सवौ
रथोत्सवाः
ಸಂಬೋಧನ
रथोत्सव
रथोत्सवौ
रथोत्सवाः
ದ್ವಿತೀಯಾ
रथोत्सवम्
रथोत्सवौ
रथोत्सवान्
ತೃತೀಯಾ
रथोत्सवेन
रथोत्सवाभ्याम्
रथोत्सवैः
ಚತುರ್ಥೀ
रथोत्सवाय
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
ಪಂಚಮೀ
रथोत्सवात् / रथोत्सवाद्
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
ಷಷ್ಠೀ
रथोत्सवस्य
रथोत्सवयोः
रथोत्सवानाम्
ಸಪ್ತಮೀ
रथोत्सवे
रथोत्सवयोः
रथोत्सवेषु