रथगणक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रथगणकः
रथगणकौ
रथगणकाः
ସମ୍ବୋଧନ
रथगणक
रथगणकौ
रथगणकाः
ଦ୍ୱିତୀୟା
रथगणकम्
रथगणकौ
रथगणकान्
ତୃତୀୟା
रथगणकेन
रथगणकाभ्याम्
रथगणकैः
ଚତୁର୍ଥୀ
रथगणकाय
रथगणकाभ्याम्
रथगणकेभ्यः
ପଞ୍ଚମୀ
रथगणकात् / रथगणकाद्
रथगणकाभ्याम्
रथगणकेभ्यः
ଷଷ୍ଠୀ
रथगणकस्य
रथगणकयोः
रथगणकानाम्
ସପ୍ତମୀ
रथगणके
रथगणकयोः
रथगणकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रथगणकः
रथगणकौ
रथगणकाः
ସମ୍ବୋଧନ
रथगणक
रथगणकौ
रथगणकाः
ଦ୍ୱିତୀୟା
रथगणकम्
रथगणकौ
रथगणकान्
ତୃତୀୟା
रथगणकेन
रथगणकाभ्याम्
रथगणकैः
ଚତୁର୍ଥୀ
रथगणकाय
रथगणकाभ्याम्
रथगणकेभ्यः
ପଞ୍ଚମୀ
रथगणकात् / रथगणकाद्
रथगणकाभ्याम्
रथगणकेभ्यः
ଷଷ୍ଠୀ
रथगणकस्य
रथगणकयोः
रथगणकानाम्
ସପ୍ତମୀ
रथगणके
रथगणकयोः
रथगणकेषु