रत्नाकर ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रत्नाकरः
रत्नाकरौ
रत्नाकराः
ସମ୍ବୋଧନ
रत्नाकर
रत्नाकरौ
रत्नाकराः
ଦ୍ୱିତୀୟା
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
ତୃତୀୟା
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
ଚତୁର୍ଥୀ
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ପଞ୍ଚମୀ
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ଷଷ୍ଠୀ
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
ସପ୍ତମୀ
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रत्नाकरः
रत्नाकरौ
रत्नाकराः
ସମ୍ବୋଧନ
रत्नाकर
रत्नाकरौ
रत्नाकराः
ଦ୍ୱିତୀୟା
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
ତୃତୀୟା
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
ଚତୁର୍ଥୀ
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ପଞ୍ଚମୀ
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
ଷଷ୍ଠୀ
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
ସପ୍ତମୀ
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु