रत्नतल्प विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रत्नतल्पः
रत्नतल्पौ
रत्नतल्पाः
संबोधन
रत्नतल्प
रत्नतल्पौ
रत्नतल्पाः
द्वितीया
रत्नतल्पम्
रत्नतल्पौ
रत्नतल्पान्
तृतीया
रत्नतल्पेन
रत्नतल्पाभ्याम्
रत्नतल्पैः
चतुर्थी
रत्नतल्पाय
रत्नतल्पाभ्याम्
रत्नतल्पेभ्यः
पंचमी
रत्नतल्पात् / रत्नतल्पाद्
रत्नतल्पाभ्याम्
रत्नतल्पेभ्यः
षष्ठी
रत्नतल्पस्य
रत्नतल्पयोः
रत्नतल्पानाम्
सप्तमी
रत्नतल्पे
रत्नतल्पयोः
रत्नतल्पेषु
एक
द्वि
अनेक
प्रथमा
रत्नतल्पः
रत्नतल्पौ
रत्नतल्पाः
सम्बोधन
रत्नतल्प
रत्नतल्पौ
रत्नतल्पाः
द्वितीया
रत्नतल्पम्
रत्नतल्पौ
रत्नतल्पान्
तृतीया
रत्नतल्पेन
रत्नतल्पाभ्याम्
रत्नतल्पैः
चतुर्थी
रत्नतल्पाय
रत्नतल्पाभ्याम्
रत्नतल्पेभ्यः
पञ्चमी
रत्नतल्पात् / रत्नतल्पाद्
रत्नतल्पाभ्याम्
रत्नतल्पेभ्यः
षष्ठी
रत्नतल्पस्य
रत्नतल्पयोः
रत्नतल्पानाम्
सप्तमी
रत्नतल्पे
रत्नतल्पयोः
रत्नतल्पेषु