रत विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रतः
रतौ
रताः
संबोधन
रत
रतौ
रताः
द्वितीया
रतम्
रतौ
रतान्
तृतीया
रतेन
रताभ्याम्
रतैः
चतुर्थी
रताय
रताभ्याम्
रतेभ्यः
पंचमी
रतात् / रताद्
रताभ्याम्
रतेभ्यः
षष्ठी
रतस्य
रतयोः
रतानाम्
सप्तमी
रते
रतयोः
रतेषु
एक
द्वि
अनेक
प्रथमा
रतः
रतौ
रताः
सम्बोधन
रत
रतौ
रताः
द्वितीया
रतम्
रतौ
रतान्
तृतीया
रतेन
रताभ्याम्
रतैः
चतुर्थी
रताय
रताभ्याम्
रतेभ्यः
पञ्चमी
रतात् / रताद्
रताभ्याम्
रतेभ्यः
षष्ठी
रतस्य
रतयोः
रतानाम्
सप्तमी
रते
रतयोः
रतेषु
इतर