रणक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
रणकः
रणकौ
रणकाः
ସମ୍ବୋଧନ
रणक
रणकौ
रणकाः
ଦ୍ୱିତୀୟା
रणकम्
रणकौ
रणकान्
ତୃତୀୟା
रणकेन
रणकाभ्याम्
रणकैः
ଚତୁର୍ଥୀ
रणकाय
रणकाभ्याम्
रणकेभ्यः
ପଞ୍ଚମୀ
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
ଷଷ୍ଠୀ
रणकस्य
रणकयोः
रणकानाम्
ସପ୍ତମୀ
रणके
रणकयोः
रणकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
रणकः
रणकौ
रणकाः
ସମ୍ବୋଧନ
रणक
रणकौ
रणकाः
ଦ୍ୱିତୀୟା
रणकम्
रणकौ
रणकान्
ତୃତୀୟା
रणकेन
रणकाभ्याम्
रणकैः
ଚତୁର୍ଥୀ
रणकाय
रणकाभ्याम्
रणकेभ्यः
ପଞ୍ଚମୀ
रणकात् / रणकाद्
रणकाभ्याम्
रणकेभ्यः
ଷଷ୍ଠୀ
रणकस्य
रणकयोः
रणकानाम्
ସପ୍ତମୀ
रणके
रणकयोः
रणकेषु


ଅନ୍ୟ