रटितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रटितव्यः
रटितव्यौ
रटितव्याः
ಸಂಬೋಧನ
रटितव्य
रटितव्यौ
रटितव्याः
ದ್ವಿತೀಯಾ
रटितव्यम्
रटितव्यौ
रटितव्यान्
ತೃತೀಯಾ
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
ಚತುರ್ಥೀ
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
ಪಂಚಮೀ
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
ಷಷ್ಠೀ
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
ಸಪ್ತಮೀ
रटितव्ये
रटितव्ययोः
रटितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रटितव्यः
रटितव्यौ
रटितव्याः
ಸಂಬೋಧನ
रटितव्य
रटितव्यौ
रटितव्याः
ದ್ವಿತೀಯಾ
रटितव्यम्
रटितव्यौ
रटितव्यान्
ತೃತೀಯಾ
रटितव्येन
रटितव्याभ्याम्
रटितव्यैः
ಚತುರ್ಥೀ
रटितव्याय
रटितव्याभ्याम्
रटितव्येभ्यः
ಪಂಚಮೀ
रटितव्यात् / रटितव्याद्
रटितव्याभ्याम्
रटितव्येभ्यः
ಷಷ್ಠೀ
रटितव्यस्य
रटितव्ययोः
रटितव्यानाम्
ಸಪ್ತಮೀ
रटितव्ये
रटितव्ययोः
रटितव्येषु
ಇತರರು