रटित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रटितः
रटितौ
रटिताः
ಸಂಬೋಧನ
रटित
रटितौ
रटिताः
ದ್ವಿತೀಯಾ
रटितम्
रटितौ
रटितान्
ತೃತೀಯಾ
रटितेन
रटिताभ्याम्
रटितैः
ಚತುರ್ಥೀ
रटिताय
रटिताभ्याम्
रटितेभ्यः
ಪಂಚಮೀ
रटितात् / रटिताद्
रटिताभ्याम्
रटितेभ्यः
ಷಷ್ಠೀ
रटितस्य
रटितयोः
रटितानाम्
ಸಪ್ತಮೀ
रटिते
रटितयोः
रटितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रटितः
रटितौ
रटिताः
ಸಂಬೋಧನ
रटित
रटितौ
रटिताः
ದ್ವಿತೀಯಾ
रटितम्
रटितौ
रटितान्
ತೃತೀಯಾ
रटितेन
रटिताभ्याम्
रटितैः
ಚತುರ್ಥೀ
रटिताय
रटिताभ्याम्
रटितेभ्यः
ಪಂಚಮೀ
रटितात् / रटिताद्
रटिताभ्याम्
रटितेभ्यः
ಷಷ್ಠೀ
रटितस्य
रटितयोः
रटितानाम्
ಸಪ್ತಮೀ
रटिते
रटितयोः
रटितेषु


ಇತರರು