रटनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रटनीयः
रटनीयौ
रटनीयाः
ಸಂಬೋಧನ
रटनीय
रटनीयौ
रटनीयाः
ದ್ವಿತೀಯಾ
रटनीयम्
रटनीयौ
रटनीयान्
ತೃತೀಯಾ
रटनीयेन
रटनीयाभ्याम्
रटनीयैः
ಚತುರ್ಥೀ
रटनीयाय
रटनीयाभ्याम्
रटनीयेभ्यः
ಪಂಚಮೀ
रटनीयात् / रटनीयाद्
रटनीयाभ्याम्
रटनीयेभ्यः
ಷಷ್ಠೀ
रटनीयस्य
रटनीययोः
रटनीयानाम्
ಸಪ್ತಮೀ
रटनीये
रटनीययोः
रटनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रटनीयः
रटनीयौ
रटनीयाः
ಸಂಬೋಧನ
रटनीय
रटनीयौ
रटनीयाः
ದ್ವಿತೀಯಾ
रटनीयम्
रटनीयौ
रटनीयान्
ತೃತೀಯಾ
रटनीयेन
रटनीयाभ्याम्
रटनीयैः
ಚತುರ್ಥೀ
रटनीयाय
रटनीयाभ्याम्
रटनीयेभ्यः
ಪಂಚಮೀ
रटनीयात् / रटनीयाद्
रटनीयाभ्याम्
रटनीयेभ्यः
ಷಷ್ಠೀ
रटनीयस्य
रटनीययोः
रटनीयानाम्
ಸಪ್ತಮೀ
रटनीये
रटनीययोः
रटनीयेषु
ಇತರರು