रञ्जन विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
रञ्जनः
रञ्जनौ
रञ्जनाः
संबोधन
रञ्जन
रञ्जनौ
रञ्जनाः
द्वितीया
रञ्जनम्
रञ्जनौ
रञ्जनान्
तृतीया
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
चतुर्थी
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
पंचमी
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
षष्ठी
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
सप्तमी
रञ्जने
रञ्जनयोः
रञ्जनेषु
 
एक
द्वि
अनेक
प्रथमा
रञ्जनः
रञ्जनौ
रञ्जनाः
सम्बोधन
रञ्जन
रञ्जनौ
रञ्जनाः
द्वितीया
रञ्जनम्
रञ्जनौ
रञ्जनान्
तृतीया
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
चतुर्थी
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
पञ्चमी
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
षष्ठी
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
सप्तमी
रञ्जने
रञ्जनयोः
रञ्जनेषु


इतर