रञ्जन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रञ्जनम्
रञ्जने
रञ्जनानि
ಸಂಬೋಧನ
रञ्जन
रञ्जने
रञ्जनानि
ದ್ವಿತೀಯಾ
रञ्जनम्
रञ्जने
रञ्जनानि
ತೃತೀಯಾ
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
ಚತುರ್ಥೀ
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
ಪಂಚಮೀ
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
ಷಷ್ಠೀ
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
ಸಪ್ತಮೀ
रञ्जने
रञ्जनयोः
रञ्जनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रञ्जनम्
रञ्जने
रञ्जनानि
ಸಂಬೋಧನ
रञ्जन
रञ्जने
रञ्जनानि
ದ್ವಿತೀಯಾ
रञ्जनम्
रञ्जने
रञ्जनानि
ತೃತೀಯಾ
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
ಚತುರ್ಥೀ
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
ಪಂಚಮೀ
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
ಷಷ್ಠೀ
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
ಸಪ್ತಮೀ
रञ्जने
रञ्जनयोः
रञ्जनेषु


ಇತರರು