रञ्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रञ्जकः
रञ्जकौ
रञ्जकाः
ಸಂಬೋಧನ
रञ्जक
रञ्जकौ
रञ्जकाः
ದ್ವಿತೀಯಾ
रञ्जकम्
रञ्जकौ
रञ्जकान्
ತೃತೀಯಾ
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
ಚತುರ್ಥೀ
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
ಪಂಚಮೀ
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
ಷಷ್ಠೀ
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
ಸಪ್ತಮೀ
रञ्जके
रञ्जकयोः
रञ्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रञ्जकः
रञ्जकौ
रञ्जकाः
ಸಂಬೋಧನ
रञ्जक
रञ्जकौ
रञ्जकाः
ದ್ವಿತೀಯಾ
रञ्जकम्
रञ्जकौ
रञ्जकान्
ತೃತೀಯಾ
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
ಚತುರ್ಥೀ
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
ಪಂಚಮೀ
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
ಷಷ್ಠೀ
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
ಸಪ್ತಮೀ
रञ्जके
रञ्जकयोः
रञ्जकेषु


ಇತರರು