रञ्ज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
रञ्जः
रञ्जौ
रञ्जाः
ಸಂಬೋಧನ
रञ्ज
रञ्जौ
रञ्जाः
ದ್ವಿತೀಯಾ
रञ्जम्
रञ्जौ
रञ्जान्
ತೃತೀಯಾ
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
ಚತುರ್ಥೀ
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
ಪಂಚಮೀ
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
ಷಷ್ಠೀ
रञ्जस्य
रञ्जयोः
रञ्जानाम्
ಸಪ್ತಮೀ
रञ्जे
रञ्जयोः
रञ्जेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
रञ्जः
रञ्जौ
रञ्जाः
ಸಂಬೋಧನ
रञ्ज
रञ्जौ
रञ्जाः
ದ್ವಿತೀಯಾ
रञ्जम्
रञ्जौ
रञ्जान्
ತೃತೀಯಾ
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
ಚತುರ್ಥೀ
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
ಪಂಚಮೀ
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
ಷಷ್ಠೀ
रञ्जस्य
रञ्जयोः
रञ्जानाम्
ಸಪ್ತಮೀ
रञ्जे
रञ्जयोः
रञ्जेषु


ಇತರರು